✕
महाराष्ट्र माझा
ज्योतिष
ग्रह-नक्षत्रे
वास्तुशास्त्र
फेंगशुई
राशिभविष्य
जन्मदिवस आणि ज्योतिष
श्रीराम शलाका
टॅरो भविष्य
चौघड़िया
मासिक जुळत आहे
आजचा वाढदिवस
लाईफस्टाईल
प्रणय
सखी
योग
लव्ह स्टेशन
मराठी साहित्य
मराठी कविता
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
इतर खेळ
स्कोअरकार्ड
वेळापत्रक
आयसीसी रँकिंग
क्रीडा जग
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
Marathi
हिन्दी
English
தமிழ்
తెలుగు
മലയാളം
ಕನ್ನಡ
ગુજરાતી
महाराष्ट्र माझा
ज्योतिष
लाईफस्टाईल
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
श्री महालक्ष्मी स्तोत्रम्
Webdunia
गुरूवार, 4 नोव्हेंबर 2021 (08:55 IST)
पुरन्दर उवाच-
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्म्यै नमो नमः ॥१॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥२॥
सर्व संपत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥३॥
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै च रत्नपद्मे च शोभने ॥४॥
सम्पत्यधिष्ठातृ देव्यै महादेव्यै नमो नमः ।
नमो वृत्तिस्वरूपायै वृत्तिदायै नमो नमः ॥५॥
वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥६॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
सुरभिः सागरे जाता दक्षिणा यज्ञगामिनी ॥७॥
अदितिर्देवमाता त्वंकमला कमलालया ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥८॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥९॥
क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥१०॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥११॥
सर्वेषाञ्च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥१२॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥१३॥
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥१४॥
सुप्रसन्नस्वरूपा त्वं मयि प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥१५॥
अहं यावत् त्वया हीनॊ बन्धुहीनश्च भिक्षुकः ।
सर्वसंपद्विहीनश्च तावदेव हरिप्रिये ॥१६॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
प्रभावं च प्रतापं च सर्वाधिकारमेव च ॥१७॥
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
इत्युक्त्वा च महेन्द्रश्च सर्वैस्सुरगणैस्सह ॥१८॥
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥१९॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
देवेभ्यश्चवरं दत्वा पुष्पमालां सुमनोहरम् ॥२०॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥२१॥
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥२२॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥२३॥
कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिः भवेन्नृणं ॥२४॥
सिद्ध स्तोत्रं यदि पठेत् मासमेकन्तु सन्ततम् ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥२५॥
इति श्रीदेवीभागवते महापुराणे अष्तादशसाहस्र्यां संहितायां नवम स्कन्धे
महालक्ष्म्या ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥
वेबदुनिया वर वाचा
मराठी ज्योतिष
लाईफस्टाईल
बॉलीवूड
मराठी बातम्या
संबंधित माहिती
श्रीलक्ष्मी द्वादशनाम स्तोत्रम्
अष्टलक्ष्मीस्तोत्रम् Ashtalakshmi Stotram
महालक्ष्मी स्तोत्र व अष्टोत्तरशत-नामावलिः
महालक्ष्मी पूजन विधी
Mahalaxmi Aarti महालक्ष्मीची आरती
सर्व पहा
नवीन
निघालो घेवून दत्ताची पालखी
श्रावणात रुद्राक्ष धारण केल्याने कोणते फायदे होतात हे जाणून घ्या?
या रक्षाबंधनला तुमच्या भावाला अशी भेट द्या जी त्याचे नशीब बदलेल!
आरती बुधवारची
कालाष्टमीला जपा महाकाल भैरव बीज मंत्र
सर्व पहा
नक्की वाचा
Hariyali Teej 2025 हरियाली तीज व्रत कधी? साजरा करण्याची पद्धत आणि महत्त्व जाणून घ्या
आतापासून १३८ दिवस या ३ राशींना शनीच्या वक्री हालचालीचा फायदा होणार
पावसाळ्यात तांदळाच्या पाण्यामुळे उजळती त्वचा मिळेल, असे वापरा
पावसाळ्यात वांगी का खाऊ नये,खाल्ल्यास काय होते?
मानेचे कुबड कमी करण्यासाठी हे योगासन करा
पुढील लेख
श्रीलक्ष्मी द्वादशनाम स्तोत्रम्