✕
महाराष्ट्र माझा
ज्योतिष 2025
ज्योतिष
ग्रह-नक्षत्रे
वास्तुशास्त्र
फेंगशुई
राशिभविष्य
जन्मदिवस आणि ज्योतिष
श्रीराम शलाका
टॅरो भविष्य
चौघड़िया
मासिक जुळत आहे
आजचा वाढदिवस
लाईफस्टाईल
प्रणय
सखी
योग
लव्ह स्टेशन
मराठी साहित्य
मराठी कविता
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
इतर खेळ
स्कोअरकार्ड
वेळापत्रक
आयसीसी रँकिंग
क्रीडा जग
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
Marathi
हिन्दी
English
தமிழ்
తెలుగు
മലയാളം
ಕನ್ನಡ
ગુજરાતી
महाराष्ट्र माझा
ज्योतिष 2025
ज्योतिष
लाईफस्टाईल
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
अहल्याकृतरामस्तोत्रम्
Webdunia
रविवार, 14 एप्रिल 2024 (04:32 IST)
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा ॥ १ ॥
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्त्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥
यत्पादपङकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४ ॥
यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं ह्रदि भावयामि ॥ ५ ॥
यस्यावतारचरितानि विरिंचिलोके गायन्ति नारदमुखाः शिवपद्मजाद्याः ।
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥
सोऽयं परात्मा पुरुषः पुराण एष स्वयं ज्योतिरनंत आद्यः ।
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥
अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिंबितो यः । वि
रिंचिविष्ण्वीश्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्ण आत्मा ॥ ८ ॥
नमोऽस्तु ते राम तवांघ्रिपंकजं श्रियां धृतं वक्षसि लालितं प्रियात् ।
आक्रांतमेकेन जगत्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९ ॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंबद्ध एको भाति भवान्परः ॥ १० ॥
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥
कार्यकारणकर्तृत्वफलसाधनभेदतः ।
एको विभासि रामस्त्वं मायया बहुरूपया ॥ १२ ॥
त्वन्मायामोहितधियस्त्वां न जानंति तत्त्वतः ।
मानुषं त्वभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३ ॥
आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः । अ
सङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । त
स्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । न
मस्तेऽस्तु ह्रषीकेश नारायण नमोऽस्तु ते ॥ १७ ॥
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥
पुत्राद्यर्थे पठेद्भक्त्या रामं ह्रदि निधाय च ।
संवत्सरेण लभते वंध्या ह्यपि सुपुत्रकम् ॥ २१ ॥
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२ ॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मा
तृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः नित्यं स्तोत्रमिदं जपन् रघुपतिं
भक्त्या ह्रदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३ ॥
इति श्रीमदध्यात्मरामायण उमामहेश्वरसंवादे बालकाण्डांतर्गतमहल्याविरचितं रामचंद्रस्तोत्रं संपूर्णम् ।
वेबदुनिया वर वाचा
मराठी ज्योतिष
लाईफस्टाईल
बॉलीवूड
मराठी बातम्या
संबंधित माहिती
राम स्तोत्रे | रामस्तोत्राणि |
राघवयादवीयम्
श्रीरघुवीरगद्यम्
श्रीरामभुजङ्गप्रयातस्तोत्रम्
रामनाममहिमा
सर्व पहा
नवीन
पंच कैलास कुठे आहे? जाणून घ्या
आरती सोमवारची
सोमवारी या उपयांनी मिळेल तन, मन आणि धनाचे सुख
रविवारची आरती.... जयदेव जयदेव जय (श्री) म्हाळसापती
Surya Dev Mantra: सूर्याच्या 7 शक्तिशाली मंत्र जपल्याने सर्व इच्छा पूर्ण होतात, रविवारी कोणत्याही एका मंत्राचा जप करा
सर्व पहा
नक्की वाचा
या तीन परिस्थितीत खोटे बोलणे पाप नाही, प्रेमानंद महाराज काय म्हणाले ते जाणून घ्या
अगस्ती लोप म्हणजे काय? या दरम्यान काय करतात?
माठ ठेवण्याची योग्य दिशा कोणती? व यादिवशी बदलावे पाणी...जाणून घ्या
दररोज मस्कारा लावणे डोळ्यांसाठी हानिकारक ठरू शकते
भारतात कोणत्या ठिकाणी ब्लॅक पँथर दिसतात?, जाणून घ्या रहस्यमय जंगलांबद्दल
पुढील लेख
श्रीरामाष्टकम्