✕
महाराष्ट्र माझा
ज्योतिष 2025
ज्योतिष
ग्रह-नक्षत्रे
वास्तुशास्त्र
फेंगशुई
राशिभविष्य
जन्मदिवस आणि ज्योतिष
श्रीराम शलाका
टॅरो भविष्य
चौघड़िया
मासिक जुळत आहे
आजचा वाढदिवस
लाईफस्टाईल
प्रणय
सखी
योग
लव्ह स्टेशन
मराठी साहित्य
मराठी कविता
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
इतर खेळ
स्कोअरकार्ड
वेळापत्रक
आयसीसी रँकिंग
क्रीडा जग
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
Marathi
हिन्दी
English
தமிழ்
తెలుగు
മലയാളം
ಕನ್ನಡ
ગુજરાતી
महाराष्ट्र माझा
ज्योतिष 2025
ज्योतिष
लाईफस्टाईल
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
महालक्ष्मी स्तोत्र व अष्टोत्तरशत-नामावलिः
Webdunia
गुरूवार, 4 नोव्हेंबर 2021 (08:47 IST)
प्रत्येक नामापूर्वी ॐ म्हणावे
१) आदित्यशक्तये नमः ।
२) महादेव्यै नमः ।
३) अंबिकायै नमः ।
४) परमेश्वर्यै नमः ।
५) ईश्वर्यै नमः ।
६) अनैश्वर्यै नमः ।
७) योगिन्यै नमः ।
८) सर्वभूतेश्वर्यै नमः ।
९) जपायै नमः ।
१०) विजयंतायै नमः ।
११) जयंत्यै नमः ।
१२) शांभव्यै नमः ।
१३) शांत्यै नमः ।
१४) ब्राह्मये नमः ।
१५) ब्रह्मांडधारिण्यै नमः ।
१६) महारूपायै नमः ।
१७) महामायायै नमः ।
१८) माहेश्वर्यै नमः ।
१९) लोकरक्षिण्यै नमः ।
२०) दुर्गायै नमः ।
२१) दुर्गपारायै नमः ।
२२) भक्तचिंतामण्यै नमः ।
२३) मृत्यै नमः ।
२४) सिद्ध्यै नमः ।
२५) मूर्त्यै नमः ।
२६) सर्वसिद्धिप्रदायै नमः ।
२७) मंत्रमूर्त्यै नमः ।
२८) महाकाल्यै नमः ।
२९) सर्वमूर्तिस्वरूपिण्यै नमः ।
३०) वेदमूर्त्यै नमः ।
३१) वेदभूत्यै नमः ।
३२) वेदान्तायै नमः ।
३३) व्यवहारिण्यै नमः ।
३४) अनघायै नमः ।
३५) भगवत्यै नमः ।
३६) रौद्रायै नमः ।
३७) रुद्रस्वरूपिण्यै नमः ।
३८) नारायण्यै नमः ।
३९) नारसिंह्यै नमः ।
४०) नागयज्ञोपवीतिन्यै नमः ।
४) शंखचक्रगदाधारिण्यै नमः ।
४२) जटामुकुटशोभिन्यै नमः ।
४३) अप्रमाणायै नमः ।
४४) प्रमाणायै नमः ।
४५) आदिमध्यावसानायै नमः ।
४६) पुण्यदायै नमः ।
४७) पुण्योपचारिण्यै नमः ।
४८) पुण्यकीर्त्यै नमः ।
४९) स्तुतायै नमः ।
५०) विशालाक्ष्यै नमः ।
५१) गंभीरायै नमः ।
५२) रूपान्वितायै नमः ।
५३) कालरात्र्यै नमः ।
५४) अनल्पसिद्ध्यै नमः ।
५५) कमलायै नमः ।
५६) पद्मवासिन्यै नमः ।
५७) महासरस्वत्यै नमः ।
५८) महासिद्धायै नमः ।
५९) मनोयोगिन्यै नमः ।
६०) मातंगिन्यै नमः ।
६१) चंडमुंडघातिन्यै नमः ।
६२) दैत्यदानवनाशिन्यै नमः ।
६३) मेषज्योतिषे नमः ।
६४) परंज्योतिषे नमः ।
६५) आत्मज्योतिषे नमः ।
६६) सर्वज्योतिःस्वरूपिण्यै नमः ।
६७) सहस्रमूर्त्यै नमः ।
६८) शर्वाण्यै नमः ।
६९) सूर्यमूर्तिस्वरूपिण्यै नमः ।
७०) आयुर्लक्ष्म्यै नमः ।
७१) विद्यालक्ष्म्यै नमः ।
७२) सर्वलक्ष्मीप्रदायै नमः ।
७३) विचक्षणायै नमः ।
७४) क्षीरार्णववासिन्यै नमः ।
७५) वागीश्वर्यै नमः ।
७६) वाक्सिद्ध्यै नमः ।
७७) अज्ञानज्ञानगोचरायै नमः ।
७८) बलायै नमः ।
७९) परमकल्याण्यै नमः ।
८०) भानुमंडलवासिन्यै नमः ।
८१) अव्यक्तायै नमः ।
८२) व्यक्तरूपायै नमः ।
८३) अव्यक्तरूपायै नमः ।
८४) अनंतायै नमः ।
८५) चंद्रायै नमः ।
८६) चंद्रमंडलवासिन्यै नमः ।
८७) चंद्रमंडलमंडितायै नमः ।
८८) भैरव्यै नमः ।
८९) परमानंदायै नमः ।
९०) शिवायै नमः ।
९१) अपराजितायै नमः ।
९२) ज्ञानप्राप्तये नमः ।
९३) ज्ञानवत्यै नमः ।
९४) ज्ञानमूर्त्यै नमः ।
९५) कलावत्यै नमः ।
९६) स्मशानवासिन्यै नमः ।
९७) मात्रे नमः ।
९८) परमकल्पिन्यै नमः ।
९९) घोषवत्यै नमः ।
१००) दारिद्र्यहारिण्यै नमः ।
१०१) शिवतेजोमुख्यै नमः ।
१०२) विष्णुवल्लभायै नमः ।
१०३) केशविभूषितायै नमः ।
१०४) कूर्मायै नमः ।
१०५) महिषासुरघातिन्यै नमः ।
१०६) सर्वरक्षायै नमः ।
१०७) महाकाल्यै नमः ।
१०८) श्रीमहालक्ष्म्यै नमः ।
अनेनाष्टोत्तरशतसंख्याकजपाभिषेककर्मणा भगवती श्रीमहालक्ष्मीः प्रीयताम् ।
वेबदुनिया वर वाचा
मराठी ज्योतिष
लाईफस्टाईल
बॉलीवूड
मराठी बातम्या
संबंधित माहिती
शंखाचे आहे अनेक फायदे, घरात ठेवल्याने होतात चमत्कार
Shaniwar Upay शनिवारी हे उपाय केल्याने शनिदेव प्रसन्न होतील, तुमचे भाग्य उजळेल
15 दिवसांचेच आहे यावेळी लग्नांचे मुहूर्त, तारखा जाणून घ्या
Guru Pushya Special : गुरु पुष्य नक्षत्र, काय खरेदी करावे, काय नाही जाणून घ्या
आमला नवमी 2021: आवळा नवमी कधी आहे? जाणून घ्या शुभ मुहूर्त आणि महत्व
सर्व पहा
नवीन
रविवारची आरती.... जयदेव जयदेव जय (श्री) म्हाळसापती
Surya Dev Mantra: सूर्याच्या 7 शक्तिशाली मंत्र जपल्याने सर्व इच्छा पूर्ण होतात, रविवारी कोणत्याही एका मंत्राचा जप करा
श्री सूर्याची आरती
रविवारी करा आरती सूर्याची
कुळदेवी-देवता स्वप्नात का दिसतात? यांचा अर्थ काय चला जाणून घेऊ घ्या
सर्व पहा
नक्की वाचा
या तीन परिस्थितीत खोटे बोलणे पाप नाही, प्रेमानंद महाराज काय म्हणाले ते जाणून घ्या
अगस्ती लोप म्हणजे काय? या दरम्यान काय करतात?
माठ ठेवण्याची योग्य दिशा कोणती? व यादिवशी बदलावे पाणी...जाणून घ्या
दररोज मस्कारा लावणे डोळ्यांसाठी हानिकारक ठरू शकते
भारतात कोणत्या ठिकाणी ब्लॅक पँथर दिसतात?, जाणून घ्या रहस्यमय जंगलांबद्दल
पुढील लेख
महालक्ष्मी पूजन विधी