✕
महाराष्ट्र माझा
ज्योतिष 2025
ज्योतिष
ग्रह-नक्षत्रे
वास्तुशास्त्र
फेंगशुई
राशिभविष्य
जन्मदिवस आणि ज्योतिष
श्रीराम शलाका
टॅरो भविष्य
चौघड़िया
मासिक जुळत आहे
आजचा वाढदिवस
लाईफस्टाईल
प्रणय
सखी
योग
लव्ह स्टेशन
मराठी साहित्य
मराठी कविता
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
इतर खेळ
स्कोअरकार्ड
वेळापत्रक
आयसीसी रँकिंग
क्रीडा जग
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
Marathi
हिन्दी
English
தமிழ்
తెలుగు
മലയാളം
ಕನ್ನಡ
ગુજરાતી
महाराष्ट्र माझा
ज्योतिष 2025
ज्योतिष
लाईफस्टाईल
धर्म संग्रह
आरोग्य
व्हिडिओ
डॉ.आंबेडकर
खाद्य संस्कृती
क्रिकेट
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
Keelak Stotram कीलक स्तोत्र
Webdunia
शनिवार, 21 ऑक्टोबर 2023 (17:52 IST)
विनियोगः- ॐ अस्य कीलकमंत्रस्य शिव ऋषिः अनुष्टुप् छन्दः श्रीमहासरस्वती देवता श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।।
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे .
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे १
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम्
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः २
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ३
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ४
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ५
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ६
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ७
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति
इत्थं रूपेण कीलेन महादेवेन कीलितम् ८
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ९
न चैवापाटवं तस्य भयं क्वापि न जायते
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् १०
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ११
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् १२
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् १३
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः १४
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् १५
अग्रतोऽमुं महादेवकृतं कीलकवारणम्
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः १६
इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम्
वेबदुनिया वर वाचा
मराठी ज्योतिष
लाईफस्टाईल
बॉलीवूड
मराठी बातम्या
संबंधित माहिती
Kanya Pujan कन्या पूजन कसे करावे, नियम जाणून घ्या
Shardiya Navratri 2023 : रंगा रंगा च्या साड्या नेसून, का कुठं नवरात्रात भागतं!
51 शक्तिपीठे संपूर्ण माहिती
Shardiya Navratri 2023 : माळ लावली नवरात्राची भक्तिभावाने
Navratri Totke: नवरात्रीमध्ये काळ्या तिळाचे करा उपाय, ग्रह दोष दूर होतील
सर्व पहा
नवीन
रविवारची आरती.... जयदेव जयदेव जय (श्री) म्हाळसापती
Surya Dev Mantra: सूर्याच्या 7 शक्तिशाली मंत्र जपल्याने सर्व इच्छा पूर्ण होतात, रविवारी कोणत्याही एका मंत्राचा जप करा
श्री सूर्याची आरती
रविवारी करा आरती सूर्याची
कुळदेवी-देवता स्वप्नात का दिसतात? यांचा अर्थ काय चला जाणून घेऊ घ्या
सर्व पहा
नक्की वाचा
या तीन परिस्थितीत खोटे बोलणे पाप नाही, प्रेमानंद महाराज काय म्हणाले ते जाणून घ्या
अगस्ती लोप म्हणजे काय? या दरम्यान काय करतात?
माठ ठेवण्याची योग्य दिशा कोणती? व यादिवशी बदलावे पाणी...जाणून घ्या
दररोज मस्कारा लावणे डोळ्यांसाठी हानिकारक ठरू शकते
भारतात कोणत्या ठिकाणी ब्लॅक पँथर दिसतात?, जाणून घ्या रहस्यमय जंगलांबद्दल
पुढील लेख
Durga Kavach दुर्गा कवच श्लोक