श्री महालक्ष्मी स्तोत्रम्
 
	
		
			 
										    		गुरूवार,  4 नोव्हेंबर 2021 (08:55 IST)
	    		     
	 
 
				
											पुरन्दर उवाच-
	नमः कमलवासिन्यै नारायण्यै नमो नमः ।
	कृष्णप्रियायै सततं महालक्ष्म्यै नमो नमः ॥१॥
	पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
	पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥२॥
	सर्व संपत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
	हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥३॥
	कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
	चन्द्रशोभास्वरूपायै च रत्नपद्मे च शोभने ॥४॥
	सम्पत्यधिष्ठातृ देव्यै महादेव्यै नमो नमः ।
	नमो वृत्तिस्वरूपायै वृत्तिदायै नमो नमः ॥५॥
	वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
	स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥६॥
	गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
	सुरभिः सागरे जाता दक्षिणा यज्ञगामिनी ॥७॥
	अदितिर्देवमाता त्वंकमला कमलालया ।
	स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥८॥
	त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
	शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥९॥
	क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
	परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥१०॥
	यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
	जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥११॥
	सर्वेषाञ्च परा माता सर्वबान्धवरूपिणी ।
	धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥१२॥
	यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
	तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥१३॥
	मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
	त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥१४॥
	सुप्रसन्नस्वरूपा त्वं मयि प्रसन्ना भवाम्बिके ।
	वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥१५॥
	अहं यावत् त्वया हीनॊ बन्धुहीनश्च भिक्षुकः ।
	सर्वसंपद्विहीनश्च तावदेव हरिप्रिये ॥१६॥
	ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
	प्रभावं च प्रतापं च सर्वाधिकारमेव च ॥१७॥
	जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
	इत्युक्त्वा च महेन्द्रश्च सर्वैस्सुरगणैस्सह ॥१८॥
	प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
	ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥१९॥
	सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
	देवेभ्यश्चवरं दत्वा पुष्पमालां सुमनोहरम् ॥२०॥
	केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
	ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥२१॥
	देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
	ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥२२॥
	दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
	इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥२३॥
	कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ।
	पञ्चलक्षजपेनैव स्तोत्रसिद्धिः भवेन्नृणं ॥२४॥
	सिद्ध स्तोत्रं यदि पठेत् मासमेकन्तु सन्ततम् ।
	महासुखी च राजेन्द्रो भविष्यति न संशयः ॥२५॥
	इति श्रीदेवीभागवते महापुराणे अष्तादशसाहस्र्यां संहितायां नवम स्कन्धे
	महालक्ष्म्या ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥
