प्रदोष स्तोत्रम

सोमवार, 7 जुलै 2025 (12:08 IST)
जय देव जगन्नाथ जय शङ्कर शाश्वत । 
जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥  
 
जय सर्वगुणातीत जय सर्ववरप्रद ।
जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥  
 
जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । 
जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥  
 
जय कोठ्यर्कसङ्काश जयानन्तगुणाश्रय । 
जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥  
 
जय नाथ  कृपासिन्धो जय भक्तार्तिभञ्जन । 
जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥  
 
प्रसीद मे महादेव संसारार्तस्य खिद्यतः । 
सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥६॥  
 
महादारिद्र्यमग्नस्य महापापहतस्य च ।
महाशोकनिविष्टस्य महारोगातुरस्य च ॥७॥  
 
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ।
ग्रहैःप्रपीड्यमानस्य प्रसीद मम शङ्कर ॥८॥  
 
दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम । 
अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम ॥९॥  
 
दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः । 
ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥१०॥  
 
शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः । 
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥११॥  
 
दुर्भिक्षमारिसन्तापाः शमं यान्तु महीतले । 
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥१२॥  
 
एवमाराधयेद्देवं पूजान्ते गिरिजापतिम । 
ब्राह्मणान्भोजयेत पश्चाद्दक्षिणाभिश्च पूजयेत ॥१३॥ 
 
सर्वपापक्षयकरी सर्वरोगनिवारणी । 
शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ॥१४॥ 
 
इति प्रदोषस्तोत्रं सम्पूर्णम ॥
ALSO READ: श्री शिवस्तुती Shiv Stuti Marathi

वेबदुनिया वर वाचा

संबंधित माहिती