कार्तिकेय प्रज्ञा विवर्धन स्तोत्र
मंगळवार, 18 फेब्रुवारी 2025 (06:00 IST)
प्रज्ञाविवर्धन स्तोत्र पठणाने बुद्धीमध्ये वाढ होते.
||श्री गणेशाय नमः||
अस्य श्री प्रज्ञाविवर्धनस्तोत्रमन्त्रस्य सनत्कुमारऋषि: स्वामीकार्तिकेयो देवता अनुष्टुप् छंदः मम सकलविद्यासिध्यर्थं जपे विनियोग:
||श्री स्कन्द उवाच||
योगीश्वरो महासेन कार्तिकेयोग्निनन्दन:|
स्कन्द:कुमार: सेनानी स्वामी शङ्करसम्भव:||1||
गाङ्गेयस्ताम्रचुडश्च ब्रह्मचारी शिखीध्वज:|
तारकारिरुमापुत्र: क्रौञ्चारिश्च षडाननः||2||
शब्दब्रह्मस्वरुपश्च सिद्ध सारस्वतो गुरु:|
सनत्कुमारो भगवान् भोगमोक्षं प्रदप्रभु:||3||
शरजन्मा गणाधीशपूर्वजो मुक्तीमार्गकृत्|
सर्वागणप्रणेता च वाञ्छितार्थप्रदर्शनः||4||
अष्टविंशति नामानि मदीयानिच यः पठेत्|
प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतिर्भवेत्||5||
महामंत्रयानींती मम नामानि कीर्तयेत्|
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा||6||
इति श्री स्कंदपुराणे कार्तिकेय महात्म्ये प्रज्ञाविवर्धन स्तोत्रं संपूर्णम्।