Tulsi Vivah Mangalashtak तुळशी विवाह मंगलाष्टके
 
				
											स्वस्ति श्री गणनायकं गजमुखं, मोरेश्वरं सिद्धिदं ।
	बल्लाळो मुरुडं विनायकमहं, चिन्तामणि स्थेवरं ||
	लेण्याद्रिं गिरिजात्मकं सुरवरदं, विघ्नेश्वरम् ओज़रम् |
	ग्रामे रांजण संस्थितम् गणपतिः, कुर्यात् सदा मंगलम || १ ||
	 
	गंगा सिंधु सरस्वती च यमुना, गोदावरी नर्मदा ।
	कावेरी शरयू महेंद्रतनया शर्मण्वती वेदिका ।।
	क्षिप्रा वेत्रवती महासुर नदी, ख्याता गया गंडकी ।
	पूर्णा पूर्ण जलैः समुद्र सरिता, कुर्यातसदा मंगलम ।। २ ।।
	 
	लक्ष्मी: कौस्तुभ पारिजातक सुरा धन्वंतरिश्चंद्रमा: ।
	गाव: कामदुधाः सुरेश्वर गजो, रंभादिदेवांगनाः ।।
	अश्वः सप्त मुखोविषम हरिधनुं, शंखोमृतम चांबुधे ।
	रत्नानीह चतुर्दश प्रतिदीनम, कुर्वंतु वोमंगलम ।। ३ ।।
	 
	राजा भीमक रुख्मिणीस नयनी, देखोनी चिंता करी ।
	ही कन्या सगुणा वरा नृपवरा, कवणासि म्यां देईजे ।।
	आतां एक विचार कृष्ण नवरा, त्यासी समर्पू म्हणे ।
	रुख्मी पुत्र वडील त्यासि पुसणे, कुर्यात सदा मंगलम ।। ४ ।।
	 
	लक्ष्मीः कौस्तुभ पांचजन्य धनु हे, अंगीकारी श्रीहरी ।
	रंभा कुंजर पारिजातक सुधा, देवेंद्र हे आवरी ।।
	दैत्यां प्राप्ति सुरा विधू विष हरा, उच्चैःश्रवा भास्करा ।
	धेनुवैद्य वधू वराशि चवदा, कुर्यात सदा मंगलम ।। ५ ।।
	 
	लाभो संतति संपदा बहु तुम्हां, लाभोतही सद्गुण ।
	साधोनि स्थिर कर्मयोग अपुल्या, व्हा बांधवां भूषण ।।
	सारे राष्ट्र्धुरीण हेचि कथिती कीर्ती करा उज्ज्वल ।
	गा गार्हस्थाश्रम हा तुम्हां वधुवऱां देवो सदा मंगलम ।। ६ ।।
	 
	विष्णूला कमला शिवासि गिरिजा, कृष्णा जशी रुख्मिणी ।
	सिंधूला सरिता तरुसि लतिका, चंद्रा जशी रोहिणी ।।
	रामासी जनकात्मजा प्रिय जशी, सावित्री सत्यव्रता ।
	तैशी ही वधू साजिरी वरितसे, हर्षे वरासी आतां ।। ७।।
	 
	आली लग्नघडी समीप नवरा घेऊनि यावा घरा ।
	गृह्योत्के मधुपर्कपूजन करा अन्तःपटाते धारा ।।
	दृष्टादृष्ट वधुवरा न करितां, दोघे करावी उभी ।
	वाजंत्रे बहु गलबला न करणे, लक्ष्मीपते मंगलम ।। ८ ।।
	 
	 
	********************* 
	 
	॥ अथ मंगलाष्टक मंत्र ॥
	ॐ श्री मत्पंकजविष्टरो हरिहरौ, वायुमर्हेन्द्रोऽनलः। चन्द्रो भास्कर वित्तपाल वरुण, प्रताधिपादिग्रहाः ।
	प्रद्यम्नो नलकूबरौ सुरगजः, चिन्तामणिः कौस्तुभः, स्वामी शक्तिधरश्च लांगलधरः, कुवर्न्तु वो मंगलम् ॥1
	 
	गंगा गोमतिगोपतिगर्णपतिः, गोविन्दगोवधर्नौ, गीता गोमयगोरजौ गिरिसुता, गंगाधरो गौतमः ।
	गायत्री गरुडो गदाधरगया, गम्भीरगोदावरी, गन्धवर्ग्रहगोपगोकुलधराः, कुवर्न्तु वो मंगलम् ॥2
	 
	नेत्राणां त्रितयं महत्पशुपतेः अग्नेस्तु पादत्रयं, तत्तद्विष्णुपदत्रयं त्रिभुवने, ख्यातं च रामत्रयम् । गंगावाहपथत्रयं सुविमलं, वेदत्रयं ब्राह्मणम्, संध्यानां त्रितयं द्विजैरभिमतं, 
	कुवर्न्तु वो मंगलम् ॥3
	 
	बाल्मीकिः सनकः सनन्दनमुनिः, व्यासोवसिष्ठो भृगुः, जाबालिजर्मदग्निरत्रिजनकौ, गर्गोऽ गिरा गौतमः । मान्धाता भरतो नृपश्च सगरो, धन्यो दिलीपो नलः, पुण्यो धमर्सुतो 
	ययातिनहुषौ, कुवर्न्तु वो मंगलम् ॥4
	 
	गौरी श्रीकुलदेवता च सुभगा, कद्रूसुपणार्शिवाः, सावित्री च सरस्वती च सुरभिः, सत्यव्रतारुन्धती ।
	स्वाहा जाम्बवती च रुक्मभगिनी, दुःस्वप्नविध्वंसिनी, वेला चाम्बुनिधेः समीनमकरा, कुवर्न्तु वो मंगलम् ॥5
	 
	गंगा सिन्धु सरस्वती च यमुना, गोदावरी नमर्दा, कावेरी सरयू महेन्द्रतनया, चमर्ण्वती वेदिका ।
	शिप्रा वेत्रवती महासुरनदी, ख्याता च या गण्डकी, पूर्णाः पुण्यजलैः समुद्रसहिताः, कुवर्न्तु वो मंगलम् ॥6
	 
	लक्ष्मीः कौस्तुभपारिजातकसुरा, धन्वन्तरिश्चन्द्रमा, गावः कामदुघाः सुरेश्वरगजो, रम्भादिदेवांगनाः ।
	अश्वः सप्तमुखः सुधा हरिधनुः, शंखो विषं चाम्बुधे, रतनानीति चतुदर्श प्रतिदिनं, कुवर्न्तु वो मंगलम् ॥7
	 
	ब्रह्मा वेदपतिः शिवः पशुपतिः, सूयोर् ग्रहाणां पतिः, शुक्रो देवपतिनर्लो नरपतिः, स्कन्दश्च सेनापतिः ।
	विष्णुयर्ज्ञपतियर्मः पितृपतिः, तारापतिश्चन्द्रमा, इत्येते पतयस्सुपणर्सहिताः, कुवर्न्तु वो मंगलम् ॥8
