लक्ष्मी पूजन संपूर्ण विधी मंत्रोच्चारसह 
 
	
		
			 
										    		गुरूवार,  4 नोव्हेंबर 2021 (09:09 IST) 
	    		     
	 
 
				
											दिवाळीच्या दिवशी पूजेचं सर्व साहित्य मांडून पूजेला या प्रकारा सुरुवात करावी. 
	 
	आचमन व प्राणायाम
 
									
				
											
	पूजेला प्रारंभ करण्यापूर्वी मंगल तिलक लावून आसनावर बसून पूजेस प्रारंभ करावा.
	 
	आचमन -
 
									
				
											
	(दोनदा आचमन)
	कलशातील पाणी भांड्यात घ्यावं. पाणी एकेक पळी उजव्या तळ हातावर घेऊन, पुढे दिलेल्या पहिल्या तीन नामांनी ते प्राशन करावे.
 
									
				
											
	ॐ गोविंदाय नमः ।
	ॐ विष्णवे नमः । 
	ॐ श्रीकृष्णाय नमः ।
	 
	आता हात जोडून ही नावे म्हणावीत- 
 
									
				
											
	ॐ केशवाय नमः ।
	ॐ नारायणाय नमः ।
	ॐ माधवाय नमः ।
	ॐ गोविंदाय नमः ।
	ॐ विष्णवे नमः ।
 
									
				
											
	ॐ मधुसूदनाय नमः ।
	ॐ त्रिविक्रमाय नमः ।
	ॐ वामनाय नमः ।
	ॐ श्रीधराय नमः ।
	ॐ ह्रषीकेशाय नमः ।
 
									
				
											
	ॐ पद्मनाभाय नमः ।
	ॐ दामोदराय नमः ।
	ॐ संकर्षणाय नमः ।
	ॐ वासुदेवाय नमः ।
	ॐ प्रद्युम्नाय नमः ।
 
									
				
											
	ॐ अनिरुद्धाय नमः ।
	ॐ पुरुषोत्तमाय नमः ।
	ॐ अधोक्षजाय नमः ।
	ॐ नारसिंहाय नमः ।
	ॐ अच्युताय नमः ।
 
									
				
											
	ॐ जनार्दनाय नमः ।
	ॐ उपेन्द्राय नमः ।
	ॐ हरये नमः ।
	ॐ श्रीकृष्णाय नमः ।
	 
 
									
				
											
	प्राणायाम -
	दोनदा प्राणायाम करावा. प्रथम डाव्या नाकपुडीने श्वास आत घ्यावा, पाच सेकंद कुंभक करून उजव्या नाकपुडीने संथपणे श्वास सोडावा.
 
									
				
											
	 
	ॐ प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्रीच्छंदः ।
	सप्तानां व्याह्रतीनां विश्वामित्र, जमदग्नि, भरद्वाज, गौतम, अत्रि, वसिष्ठ, काश्यप ऋषयः ।
 
									
				
											
	 
	अग्नि, वायु, आदित्य, बृहस्पति, वरुण, इन्द्र, विश्वेदेवा देवताः ।
	गायत्री, उष्णिक्, अनुष्टब्, बृहती, पंक्ति, त्रिष्टुब्, जगत्यश्छंदासि । गायत्र्या गाथिनो विश्वामित्र ऋषिः ।
 
									
				
											
	 
	सविता देवता । गायत्रीच्छंदः । गायत्रीशिरसः प्रजापतिऋषिः । ब्रह्मा, अग्नि, वायु, आदित्य, देवताः ।
 
									
				
											
	यजुश्छंदः । प्राणायामे विनियोगः । ॐ भूः । ॐ भुवः ।
	 
	ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ भूर्भुव स्वः ।
 
									
				
											
	ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
	 
	ॐ आपो ज्योती रसोऽमृतं ब्रह्मभुर्भूवः स्वरोम् ।
 
									
				
											
	 
	देवता वंदन व प्रार्थना - 
	हात जोडून पुढील नमने व प्रार्थना म्हणावी -
	 
	श्रीमन्महागणपतये नमः । इष्टदेवताभ्यो नमः । श्रीसरस्वत्यै नमः ।
 
									
				
											
	श्रीगुरुभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः ।
	वास्तुदेवताभ्यो नमः । श्रीमहालक्ष्मीमहासरस्वतीभ्या नमः । आदित्यादिनवग्रह- देवताभ्यो नमः ।
 
									
				
											
	सर्वेभ्यो देवेभ्यो नमः । मातापितृभ्याम् नमः ।
	सर्वेभ्यो ब्राह्मणेभ्यो नमोनमः । प्रारब्धकार्यं निर्विघ्नमस्तु ।
 
									
				
											
	 
	प्रार्थना व संकल्प
	 
	प्रार्थना
	सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
 
									
				
											
	लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥१॥
	धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ।
	द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥२॥
 
									
				
											
	विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ॥
	संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥३॥
 
									
				
											
	शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ।
	प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥४॥
 
									
				
											
	सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।
	शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुऽते ॥५॥
 
									
				
											
	सर्वदा सर्वकार्येषु नास्ति तेषामंगलम् ।
	येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः ॥६॥
 
									
				
											
	तदेवं लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
	विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥७॥
 
									
				
											
	लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
	येषामिंदीरवश्यामो ह्रदयस्थो जनार्दनः ॥८॥
 
									
				
											
	विनायकं गुरूं भानुं ब्रह्माविष्णुमहेश्वरान् ।
	सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥९॥
 
									
				
											
	अभीप्सितार्थसिद्ध्यर्थं पूजितो य सुरासुरैः ।
	सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥१०॥
 
									
				
											
	सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः ।
	देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥११॥
 
									
				
											
	 
	देशकालोच्चारण -
	तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च । योगश्च करणं चैव सर्वं विष्णुमयं जगत् । अद्य एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ -
 
									
				
											
	 
	संकल्प -
	हातात अक्षता घेऊन त्या पळीभर पाण्यासह ताम्हनात सोडाव्यात -
	 
	मम आत्मनः सकलशास्त्र पुराणोक्तफलप्राप्त्यर्थं - श्रीभगवती लक्ष्मीदेवताप्रीत्यर्थम्, अस्माकं सर्वेषां सकलकुटूंबानां द्विपदचतुष्पदसहितानां क्षेमस्थैर्य, अभय, आयु, आरोग्य, ऐश्वर्य, अभिवृद्ध्यर्थं समस्तमंगलावाप्त्यर्थं समस्ताभ्युदयार्थं च अप्राप्तलक्ष्म्याः प्राप्त्यर्थं प्राप्तलक्ष्म्याः चिरकालवासार्थं अद्य अश्विनकृष्ण - अमावास्यायां प्रतिवार्षिक - विहितम्, यथाज्ञानेन यथामिलोतोपचारद्रव्यैः श्रीलक्ष्मी (कुबेर) श्रीसरस्वतीपूजनम् करिष्ये तदंगत्वेन कलशाराधनं आदौ निर्विघ्नतासिद्ध्यर्थं महागणपतिपूजनं, कलशघंटापूजनादि तथा लेखनी-मषीपात्रादीनां च पूजामहं करिष्ये ।
 
									
				
											
	 
	हातातील पाणी ताम्हनात सोडावे.
	 
	 
	आसनशुद्धि -
	भूमीला उजव्या हाताने स्पर्श करावा-
 
									
				
											
	पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छंदः । आसने विनियोगः ।
	 
	पृथ्वी
 
									
				
											
	ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥
	त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
 
									
				
											
	 
	चामुंडा
	ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने ।
	तिष्ठ देवि शिखाबंधे चामुंडे त्वपराजिते ॥
 
									
				
											
	 
	भूतोत्सारण
	अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् ।
	सर्वेषामविरोधेन पूजाकर्म समारभे ॥
 
									
				
											
	 
	भैरवप्रार्थना
	तीक्ष्णदंष्ट्र महाकाय कल्पांतदहनोपम ।
	भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥
 
									
				
											
	 
	षडंगन्यास
	सहा ठिकाणी स्पर्श करून न्यास करावा
	 
	ह्रदयास हस्तस्पर्श
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । ह्रदयाय नमः ।
	 
	मस्तकाला स्पर्श
	श्रीमहालक्ष्म्यै नमः । शिरसे नमः ।
 
									
				
											
	 
	शिखास्थानी हस्तस्पर्श
	श्रीमहालक्ष्म्यै नमः । शिखायै वषट् ।
	 
	दोन्ही हात जोडून समोर धरून आपल्याकडे वरून बाहेरून आत वळवावेत
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । कवचाय हुम् ।
	 
	दोन्ही डोळे व भ्रूमध्य या ठिकाणी (डोळे मिटून) उजव्या हाताची अनामिका मध्यमा आणि तर्जनी या तीन बोटांनी स्पर्श करावा व उजवा हात डोक्यावरून मागे न्यावा
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । नेत्रत्रयाय वौषट् ।
	 
	मंत्रानंतर डाव्या हातावर उजव्या हाताचे मधले बोट व अनामिका यांनी टाळी वाजवावी
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । अस्त्राय फट् ।
	 
	कलशपूजा -
	स्वच्छ पाण्याने भरलेल्या तांब्यावर उजवा हात पालथा ठेवावा. गंध-अक्षता लावलेले फूल चिकटवावे.
 
									
				
											
	कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः ।
	मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥१॥
 
									
				
											
	कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा ।
	ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथवर्णः ।
 
									
				
											
	अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः ।
	अत्र गायत्रीसावित्री शांतिः पुष्टोकरी तथा ।
 
									
				
											
	आयांतु देवपूजार्थं दुरितक्षयकारकाः ।
	गंगे च यमुने चैव गोदावरि सरस्वति ।
	नर्मदे सिंधु कावेरि जलेऽस्मिन् सन्निधिं कुरु ।
 
									
				
											
	कलशदेवताभ्यो नमः । सकलपूजार्थे गंधाक्षतपुष्पाणि समर्पयामि ॥
	 
	या कलशातील पाणी पूजेसाठी घ्यायचे आहे. कलशाची पुढीलप्रमाणे प्रार्थना करावी-
 
									
				
											
	कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलम् ।
	योग्यतां पापहानिं च पुण्यं वृद्धिं च यच्छति ॥
 
									
				
											
	सर्वतीर्थमयो यस्मात्सर्वदेवमयो यतः ।
	अतो हरिप्रियोऽसि त्वं पूर्णकुंभ नमोऽस्तुते ॥
 
									
				
											
	 
	शंखपूजा -
	शंख असल्यास शंखाला स्नान घालून, पुसून जागेवर ठेवून त्याला गंधफूल वाहावे. अक्षता वर्ज्य. शंखात तीन पळ्या शुद्ध पाणी घालावे. पाण्यात तुलसीपत्र ठेवावे. तो देवाच्या उजव्या बाजूस ठेवावा.
 
									
				
											
	ॐ शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ।
	पृष्ठे प्रजापतिश्चैव अग्रे गंगासरस्वती ।
 
									
				
											
	त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
	शंखे तिष्ठंति विप्रेन्द्र तस्मात् शंखं प्रपूजयेत् ।
 
									
				
											
	त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
	नमितः सर्वदेवैश्च पांचजन्य नमोऽस्तु ते ।
 
									
				
											
	ॐ पांचजन्याय विद्महे । पावमानाय धीमहि । तन्नः शंखः प्रचोदयात् ।
	शंखदेवताभ्यो नमः । सकलपूजार्थे गंधपुष्पं तुलसीपत्रं च समर्पयामि ।
 
									
				
											
	 
	घंटापूजा -
	घंटेला स्नान घालून पुसून ती जागेवर ठेवून हळदकुंकू गंधाक्षता व फूल वाहावे. नंतर थोडी वाजवावी -
 
									
				
											
	आगमनार्थं तु दैवानां गमनार्थं तु रक्षसाम् ।
	कुर्वे घंटारवं तत्र देवताऽऽहवानलक्षणम्।
 
									
				
											
	घंटायै नमः । सकलपूजार्थे हरिद्राकुंकुमं गंधाक्षतपुष्पं च समर्पयामि
	 
	दीपपूजा -
 
									
				
											
	समईला हळदकुंकू गंधफूल व अक्षता वाहून नमस्कार करावा
	भो दीप ब्रह्मरूपस्त्यं ज्योतिषां प्रभुरव्ययः ।
 
									
				
											
	आरोग्यं देहि पुत्रांश्च सर्वार्थाश्च प्रयच्छ मे ॥
	यावत्पूजासमाप्तिः स्यात्तावत् त्वं सुस्थिरो भव ।
 
									
				
											
	दीपदेवताभ्यो नमः । सकलपूजार्थे हरिद्राकुंकुमं गंधाक्षतपुष्पंच समर्पयामि । नमस्करोमि ।
 
									
				
											
	 
	मंडपपूजा -
	लक्ष्मीपूजनासाठी असलेल्या देव्हार्याची पूजा गंधफूल वाहून करावी -
 
									
				
											
	उत्तप्तोज्ज्वलकांचनेन रचितं तुङ्गांगरंगस्थलम् ।
	शुद्धस्फटिकभित्तिकाविलसितैस्स्तंभैश्च हेमैः शुभैः ॥
 
									
				
											
	मुक्ताजालाविलंबिमंडलयुतं वज्रैश्च सोपानकैः ।
	नानारत्नविराजितैश्च कलशैरत्यन्तशोभावहैः ॥१॥
 
									
				
											
	द्वारैश्चामररत्नराजखचितैः शोभावहैर्मण्डितम् ।
	रत्नाग्र्यैरपि शंखपद्मधवलप्रभाजितस्वस्तिकैः ॥
 
									
				
											
	माणिक्योज्ज्वलदीपदीप्तिविलसल्लक्ष्मीविलासास्पदम् ।
	ध्यायेन्मंडपमर्चनेषु सकलेष्वेवंविधं साधकः ॥२॥
 
									
				
											
	मंडपदेवताभ्यो नमः । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
	 
	पूजासामग्री प्रोक्षण -
 
									
				
											
	तुलसीदलाने पूजासामग्रीवर व स्वतःवर जल प्रोक्षण करून शुद्धी करावी -
	अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
 
									
				
											
	यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ।
	 
	गणपति पूजन
	पाटावर किंवा पात्रात थोडे तांदूळ पसरून त्यावर गणपतीचे प्रतीक म्हणून सुपारी ठेवावी. तीवर अक्षता वाहून नमस्कार करावा व ध्यान करावे -
 
									
				
											
	 
	गणानां त्वा शौनको गृत्समदो गणपतिर्जगती । गणापतिपूजने विनियोगः ।
	ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
 
									
				
											
	ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीदसादनम् ॥
	वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
 
									
				
											
	निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥१॥
	ॐ भूर्भुवः स्वः । श्रीमहागणपतये नमः । असिमन् पूगीफले महागणपतिं सांगं सपारिवारं सायुधं सशक्तिकं आवाहयामि ।
 
									
				
											
	 
	आवाहन व आसन म्हणून दोन दूर्वा ठेवाव्यात व त्यावर सुपारी ठेवावी -
	श्रीमहागणपतये नमः । आवाहयामि ।
 
									
				
											
	श्रीमहागणपतये नमः । आसनार्थे दूर्वांकुरान् समर्पयामि ।
	 
	फूलाने पळीत पाणी घेऊन शिंपडावे
 
									
				
											
	श्रीमहागणपतये नमः । पादयोः पाद्यं समर्पयामि
	 
	पळीभर पाण्यात गंधाक्षता व फूल घेऊन सुपारीवर वाहावे
 
									
				
											
	श्रीमहागणपतये नमः । अर्घ्यं समर्पयामि ।
	 
	पळीत पाणी घेऊन फुलाने शिंपडावे
	श्रीमहागणपतये नमः । आचमनीयं समर्पयामि ।
 
									
				
											
	 
	पळीत पाणी घेऊन पुन्हा फुलाने शिंपडावे
	श्रीमहागणपतये नमः । स्नानं समर्पयामि ।
 
									
				
											
	 
	पळीभर पाणी घालावे
	श्रीमहागणपतये नमः । वस्त्रं समर्पयामि ।
	 
	कापसाची वस्त्रे वाहावीत-
 
									
				
											
	श्रीमहागणपतये नमः । यज्ञोपवीतं समर्पयामि ।
	 
	जानवे किंवा तदर्थ अक्षता वाहाव्यात
 
									
				
											
	श्रीमहागणपतये नमः । विलेपनार्थे चंदनं समर्पयामि ।
	 
	चंदनाचे कुंकुममिश्रित गंध फुलाने वाहावे- 
 
									
				
											
	श्रीमहागणपतये नमः । अलंकारार्थे अक्षतान् समर्पयामि ।
	 
	अक्षता वाहाव्या-
	श्रीऋद्धिसिद्धिभ्यां नमः । हरिद्रांकुंकुमं सौभाग्यद्रव्यं समर्पयामि ।
 
									
				
											
	 
	श्रीगणेशांगभूत ऋद्धिसिद्धींची पूजा - हळदकुंकू सुपारीवर वाहावे
	श्रीमहागणपतये नमः । पूजार्थे पुष्पाणि समर्पयामि ।
 
									
				
											
	 
	फूले वाहावीत. ही सुपारीच्या मानाने स्वल्प असावीत-
	श्रीमहागणपतये नमः । धूपं समर्पयामि ।
 
									
				
											
	 
	उदबत्ती लावून ती उजव्या हाताने देवाला ओवाळावी. डाव्या हातात घंटा घेऊन त्यावेळी घंटानाद करावा-
 
									
				
											
	श्रीमहागणपतये नमः । दीपं समर्पयामि ।
	 
	नीरांजन लावून उदबत्तीप्रमाणेच ओवाळावे. त्यावेळी घंटानाद करावा -
 
									
				
											
	श्रीमहागणपतये नमः । (नैवेद्याचे नाव घ्यावे) नैवेद्यं समर्पयामि ।
	 
	सुपारीसमोर पाटावर पाण्याने लहानसा चौकोन करून त्यावर दूध किंवा जो नैवेद्य असेल तो ठेवावा. त्याभोवती पाणी परिसिंचन करावे व नैवेद्यावर दूर्वेने किंवा फुलाने पाणी शिंपडावे. प्राणाय स्वाहा इत्यादि स्वाहाकार दोनदा म्हणावेत. प्रत्येक वेळी देवाला घास भरवीत आहोत अशी क्रिया उजव्या हाताने करावी -
 
									
				
											
	 
	ऋतं त्वा सत्येन परिषिंचामि ।
	ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
 
									
				
											
	ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।
	नैवेद्यमध्ये पानीयं समर्पयामि । पुनर्नैवेद्यं समर्पयामि ।
 
									
				
											
	 
	फुलाने पाणी शिंपडावे
	ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
	ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।
 
									
				
											
	उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि ।
	 
	एकेक पळी पाणी फुलाने शिंपडत वरीलप्रमाणे क्रमाने म्हणावे
 
									
				
											
	करोद्वर्तनार्थे चंदनं समर्पयामि ।
	 
	गंध फुलाने वाहावे -
	श्रीमहागणपतये नमः । मुखवासार्थे पूगीफलतांबूलं समर्पयामि ।
 
									
				
											
	दक्षिणां समर्पयामि ।
	 
	विड्याची दोन पाने त्यावर सुपारी व दक्षिणा ठेवून त्यावर पळीभर पाणी सोडावे
 
									
				
											
	श्रीमहागणपतये नमः । फलार्थे नारिकेलफलं समर्पयामि ।
	 
	दूर्वांकुर व पुष्प वाहून नमस्कार करावा व कार्यसिद्धीसाठी प्रार्थना करावी -
 
									
				
											
	श्रीमहाणपतये नमः । दूर्वाकुरान् मंत्रपुष्पं च समर्पयामि । नमस्करोमि ।
	कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि ।
 
									
				
											
	विघ्नानि नाशमायान्तु सर्वाणि सुरनायक ॥
	वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
	निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
 
									
				
											
	श्रीमहागणपतये नमः । निर्विघ्नं कुरु ।
	अनेन कृतषोडशोपचारपूजनेन श्रीमहागणपतिः प्रीयताम् ।
 
									
				
											
	 
	वरुणस्थापना व पूजा
	श्रीलक्ष्मीपूजनासाठी कलशाची स्थापना करावयाची असते. प्रथम हात जोडून भूमीची प्रार्थना करावी.
 
									
				
											
	ॐ भूर्भुवःस्वः । पृथिवीं नमस्करोमि ।
	ॐ वरुणाय नमः । कलशे शुद्धोदकं क्षिपामि ।
	 
 
									
				
											
	नंतर पसाभर तांदूळ केळीच्या पानावर किंवा पाटावर पसरावेत, त्यावर पाण्याने अर्धा भरलेला कलश ठेवावा. कलशाची स्थापना करताना असे म्हणावे -
 
									
				
											
	ॐ वरुणाय नमः । कलशमध्ये वरुणमावाहयामि । गंधपुष्प समर्पयामि ।
	 
	कलशाला बाहेरून तीन बोटे उभे गंध लावावे व फूल चिकटवावे -
 
									
				
											
	ॐ वरुणाय नमः । आम्रपल्लवं समर्पयामि ।
	 
	कलशावर आंब्याचा टहाळा, पाने उताणी ठेवून ती चारी बाजूस कलशावर बसतील अशा प्रकारे, ठेवावा -
 
									
				
											
	ॐ वरुणाय नमः । दूर्वांकुरान् समर्पयामि ।
	 
	कलशात दोन दूर्वा घालाव्यात -
	ॐ वरुणाय नमः । पूगीफले समर्पयामि ।
 
									
				
											
	 
	कलशात दोन सुपार्या घालाव्यात
	ॐ वरुणाय नमः । यथाशक्ति सुवर्णरत्नादि-द्रव्यं समर्पयामि ।
 
									
				
											
	 
	कलशात सोने, चांदीची नाणी, रत्न यथाशक्ती घालावे -
	ॐ वरुणाय नमः । पुष्पं तुलसीदलमक्षतान् च समर्पयामि ।
 
									
				
											
	 
	कलशात फूल, तुळशीचे पान व थोड्या अक्षता घालाव्यात
	ॐ वरुणाय नमः । पूर्णपात्रं स्थापयामि ।
 
									
				
											
	 
	कलशावर ताम्हन किंवा धातूचे सुंदर तबक ठेवावे. त्यात पसाभर तांदूळ पसरावेत. तांदळांवर कुंकवाने स्वस्तिक काढावे. त्यावर एक नारळ ठेवावा -
 
									
				
											
	 
	वरुणाला आवाहन
	ॐ वरुणाय नमः । अस्मिन् कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकमावाहयामि ।
 
									
				
											
	 
	कलशाला दोन्ही हात लावावेत -
	ॐ वरुणाय नमः । सकलपूजार्थे गंधाक्षतपुष्पं समर्पयामि ।
 
									
				
											
	 
	ताम्हनावरच गंधाक्षता व फूल अर्पण करावे -
	कलश प्रार्थना - (हात जोडून पुढील श्लोक म्हणावेत.) -
 
									
				
											
	 
	देवदानवसंवादे मथ्यमाने महोदधौ ।
	उत्पन्नोऽसि तदा कुंभ विधृतो विष्णुना स्वयम् ॥१॥
 
									
				
											
	त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
	त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥२॥
 
									
				
											
	शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
	आदित्य वसवो रुद्रा विश्वेदेवा सपैतृकाः ॥३॥
 
									
				
											
	त्वयि तिष्ठ्नति सर्वेऽपि यतः कामफलप्रदाः ।
	त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव ॥४॥
 
									
				
											
	सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥
	ॐ वरुणाय नमः । वरुणं प्रार्थये ।
	 
	(कलशात वरुणदेवता स्थानापन्न झाली आहे.)
 
									
				
											
	 
	श्रीलक्ष्मीसरस्वती - इत्यादि देवता पूजा
	 
	कलशाजवळच जमाखर्चाच्या वह्या, लेखणी, दौत, तराजू, वजने इत्यादि ठेवावे. वह्या त्यांचे पहिले पान उघडून ठेवाव्यात. लक्ष्मी-कुबेर व सरस्वतीस्वरूप म्हणून
 
									
				
											
	 
	चांदीचे लक्ष्मी छापाचे नाणे, सुवर्णादि धातूचे दागिने, लक्ष्मी व सरस्वती मूर्ती, लक्ष्मी व सरस्वती यांच्या तसबिरी ठेवाव्यात. मूर्ती किंवा नाणे ताम्हनात तांदळावर ठेवावे. दागिने पाटावर वस्त्र घालून त्यावर ठेवावेत. तसबिरी पाटावर, चौरंगावर किंवा भिंतीला टेकून ठेवाव्यात.
 
									
				
											
	 
	श्रीलक्ष्मीध्यान
	 
	या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ॥
 
									
				
											
	गंभीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ॥
	या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुंभैः ।
 
									
				
											
	सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमांगल्यमस्तु ॥
	नमो दैव्ये महादेव्यै शिवायै सततं नमः ।
 
									
				
											
	नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
	या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
 
									
				
											
	नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
	 
	श्रीसरस्वतीध्यान
	 
	नमस्ते शारदे देवि काश्मीरपुरवासिनि ।
 
									
				
											
	त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । ध्यानं समर्पयामि ।
 
									
				
											
	 
	आवाहन -
	 
	देवीवर अक्षता वाहाव्यात
	 
	सर्वलोकस्य जननी शूलहस्तां त्रिलोचनाम् ।
 
									
				
											
	सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ॥
	श्रीमहालक्ष्मीसरस्वतीभ्या नमः । आवाहयामि ।
	आवाहनार्थे अक्षतान् समर्पयामि ।
 
									
				
											
	 
	आसन -
	 
	देवीच्या मूर्तीखाली अक्षता ठेवाव्यात
	 
	तप्तकांचनवर्णाभं मुक्तामणिविराजितम् ।
 
									
				
											
	अमलं कमलं दिव्यामासनं प्रतिगृह्यताम् ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । आसन समर्पयामि ।
 
									
				
											
	आसनार्थे अक्षतान् समर्पयामि ।
	 
	पाद्य -
	 
	पळीभर पाणी फुलाने शिंपडावे
 
									
				
											
	 
	गंगादितीर्थसंभूत गंधपुष्पाक्षतैर्युतम् ।
	पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । पादयोः पाद्यं समर्पयामि ।
	 
	अर्घ्य -
	 
 
									
				
											
	पळीभर पाण्यात गंध अक्षता घालून ते फुलाने शिंपडावे
	 
	अष्टगंधसमायुक्तं स्वर्णपात्रप्रपूरितम् ।
 
									
				
											
	अर्घ्यं गृहाण मद्दत्तं महालक्ष्मि नमोऽस्तु ते ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । अर्घ्यं समर्पयामि ।
 
									
				
											
	 
	आचमन -
	 
	फूलाने पाणी शिंपडावे
	 
	सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभिः स्तुता ।
 
									
				
											
	ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम् ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । आचमनीय़ं समर्पयामि ।
 
									
				
											
	 
	पंचामृतस्नान -
	 
	देवीची मूर्ती असेल तर ती ताम्हनात घेउन त्यावर पंचामृत वाहावे. प्रत्येक पदार्थानंतर शुद्धोदक अर्पण करावे. तसबीर असेल तर पंचामृताचे पदार्थ फुलाने किंचित् शिंपडावे व शुद्धोदक उजव्या हाताने ताम्हनात सोडावे- 
 
									
				
											
	 
	पंचामृतसमायुक्तं जान्हविसलिलं शुभम् ।
	गृहाण विश्वजननि स्नानार्थं भक्तवत्सले ॥
 
									
				
											
	पयो दधि घृत चैव मधुशर्करया युतम् ।
	पंचामृतेन स्नपनं क्रियतां परमेश्वरि ॥
	 
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः ।
 
									
				
											
	 
	या मंत्राने पुढील क्रमाने एकैकशः पंचामृत व जल अर्पण करावे -
	 
	श्रीमहालक्ष्म्यै पयःस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
 
									
				
											
	श्रीमहालक्ष्म्यै दधिस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
	श्रीमहालक्ष्म्यै घृतस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
 
									
				
											
	श्रीमहालक्ष्म्यै मधुस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
	श्रीमहालक्ष्म्यै शर्करास्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
 
									
				
											
	श्रीमहालक्ष्म्यै गंधोदकस्नानं समर्पयामि ।
	श्रीमहालक्ष्म्यै शुद्धोदकस्नानं समर्पयामि ।
 
									
				
											
	अत्तर फुलाने लावावे
	श्रीमहालक्ष्म्यै मांगलिकस्नानं समर्पयामि ।
	पाणी गरम करून ते वाहावे
 
									
				
											
	श्रीमहालक्ष्म्यै उष्णोदकदकस्नानं समर्पयामि ।
	गंधफूल वाहावे
	श्रीमहालक्ष्म्यै सकलपूजार्थे गंधपुष्पं समर्पयामि ।
 
									
				
											
	 
	पूर्वपूजा
	पूर्वपूजा पंचोपचार
	देवीची मूर्ती पुसावी. ताम्हनातील पाणी तीर्थपात्रात काढून ठेवावे- 
 
									
				
											
	गंध लावावे
	श्रीमहालक्ष्म्यै नमः । विलेपनार्थे चंदनं समर्पयामि ।
	 
	फूल वाहावे
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । पूजार्थे पुष्पं समर्पयामि ।
	 
	धूप किंवा उदबत्ती, घंटानाद करीत ओवाळावी
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । धूपं समर्पयामि ।
	 
	निरांजन, घंटानाद करीत ओवाळावे
	श्रीमहालक्ष्म्यै नमः । दीपं समर्पयामि ।
 
									
				
											
	 
	देवीला पंचामृताचा नैवेद्य दाखवावा - पाटावर पाण्याने लहानसा चौकोन करून त्यावर पंचामृताचे कचोळे ठेवावे. त्याभोवती उजव्या हाताने पाणि परिसिंचन करावे व नैवेद्यावरही फुलाने किंचित्त् पाणी शिंपडावे. प्राणाय स्वाहा । इत्यादि प्राणाहुती दोनदा म्हणाव्यात, उजव्या हाताने देवीला नैवेद्य भरवीत आहोत अशी क्रिया करावी -
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । पंचाम्रुतनैवेद्यं समर्पयामि ।
	ऋतं त्वा सत्येन परिषिंचामि ।
 
									
				
											
	 
	ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
	ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।
 
									
				
											
	 
	एक एक पळी पाणी उजव्या हाताने ताम्हनात सोडावे
	उत्तरापोशनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि ।
 
									
				
											
	 
	गंध फुलाने वाहावे
	करोद्वर्तनार्थे चंदनं समर्पयामि ।
	 
	विड्याच्या दोन पानांवर सुपारी व दक्षिणा ठेवावी. पळीभर पाणी तीवर सोडावे
 
									
				
											
	श्रीमहालक्ष्म्यै नमः । मुखवासार्थे पूगीफल तांबूलं समर्पयामि । दक्षिणां समर्पयामि ॥
	 
 
									
				
											
	गंधाक्षता पुष्प वाहावे
	 
	श्रीमहालक्ष्म्यै मंत्रपुष्पं समर्पयामि ।
	 
	ताम्हनात उजव्या हाताने पळीभर पाणी सोडावे
 
									
				
											
	अनेन पूर्वपूजनेन श्रीमहालक्ष्मीसरस्वत्यौ प्रीयताम् ॥
	 
	अभिषेक 
	लक्ष्मीची मूर्ती असेल तर ताम्हनात ठेवून पळी पळी पाण्याने अभिषेक करावा, तसबीर असेल तर फुलाने पाणी शिंपडीत असता श्रीसूक्त किंवा या देवीची १०८ नावे म्हणावीत.
 
									
				
											
	 
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । महाभिषेकस्नानं समर्पयामि ।
	शुद्धोदकस्नानं समर्पयामि ।
 
									
				
											
	 
	अभिषेकानंतर गंधाक्षता व फूल वाहावे, नंतर नमस्कार करावा
	सकलपूजार्थे गंधाक्षतपुष्पं च समर्पयामि । नमस्करोमि ।
 
									
				
											
	 
	ताम्हनातून देवीची मूर्ती काढून पुसून कलशावरील तबकात जागी ठेवावी
	वस्त्रे (कलशाभोवती उपरणे गुंडाळावे व खण ठेवावा) -
 
									
				
											
	 
	दिव्यांबरं नुतनं हि क्षौमं त्वतिमनोहरम् ।
	दीयमानं मया देवि गृहाण जगदंबिके ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । वस्त्रयुग्मं समर्पयामि ।
	 
	आभूषणे (दागिने अर्पण करावेत.) -
 
									
				
											
	 
	रक्तकंकणवैदूर्य - मुक्ताहारादिकानि च ।
	सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व त्वम् ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । नानाविध - भुषणानि समर्पयामि ।
	 
	चंदन - (गंध लावावे.) -
 
									
				
											
	 
	श्रीखंडागुरुकर्पूरमृगनाभिसमन्वितम् ।
	विलेपनं गृहाणाशु नमस्ते भक्तवत्सले ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । विलेपनार्थे चंदनं समर्पयामि ।
	 
	हळदकुंकू - (हळदकुंकू वाहावे.) -
 
									
				
											
	 
	हरिद्रा स्वर्नवर्णाभा सर्वसौभाग्यदायिनी ।
	सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम् ॥
 
									
				
											
	हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम् ।
	वस्त्रालंकारभूषार्थं देवि त्वं प्रतिगृह्यताम् ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । हरिद्राकुंकुमं सौभाग्यद्रव्यं समर्पयामि ।
	 
	सिंदूर - (सिंदूर वहावा.) -
 
									
				
											
	उदितारुणसंकाशं जपाकुसुमसंनिभम् ।
	सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम् ॥
	श्रीमहालक्षीसरस्वतीभ्यां नमः । सिंदूरं समर्पयामि ।
 
									
				
											
	 
	परिमलद्रव्ये (अत्तर, अबीर, अष्टगंध, देवीवर व वह्यांवर वाहावे.) -
	ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरूपिणे ।
 
									
				
											
	नानापरिमलद्रव्यं गृहाण परमेश्वरि ।
	तैलानि च सुगंधिनि द्रव्याणि विविधानि च ।
	मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । नानापरिमलद्रव्याणि समर्पयामि ।
	 
	फुले - (देवीला फुले वाहावीत.)
 
									
				
											
	मंदारपारिजातादीन् पाटलीं केतकीं तथा ।
	मरुवामोगरं चैव गृहाण परमेश्वरि ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । पूजार्थे कालोद्भवपुष्पाणि समर्पयामि ।
 
									
				
											
	 
	धूप - (उदबत्ती, घंटानाद करीत ओवाळावी.) -
	वनस्पतिरसोद्भूतो गंधाढ्यो गंध उत्तमः ।
 
									
				
											
	आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । धूपं समर्पयामि ।
 
									
				
											
	 
	दीप - (निरांजन, घंटानाद करीत ओवाळावे.) -
	कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम् ।
 
									
				
											
	तमोनाशकरं दीपं गृहाण परमेश्वरि ।
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । दीपं समर्पयामि ।
 
									
				
											
	 
	नैवेद्य - 
	साखरफुटाणे, बत्तासे, पेढे किंवा जो नैवेद्य असेल तो पात्रात देवीपुढे ठेवावा. पात्राखाली पाण्याने लहानसा चौकोन करून वर पात्र ठेवावे. नैवेद्यावर तुलसीदलाने उदक प्रोक्षण करावे. प्राणाय स्वाहा इत्यादि प्रत्येक स्वाहाकार म्हणताना देवीला उजव्या हाताने नैवेद्य भरवीत आहोत अशी कृती करावी. नैवेद्यावर पळीभर पाणी उजव्या हाताने फिरवावे.
 
									
				
											
	 
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । (पदार्थाचे नाव )
	नैवेद्यं समर्पयामि । ऋतं त्वा सत्येन परिषिंचामि ।
 
									
				
											
	 
	ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
	ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।
 
									
				
											
	 
	एक एक पळी पाणी ताम्हनात सोडावे
	उत्तरापोशनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि ।
 
									
				
											
	 
	पुन्हा पळीभर पाणी ताम्हनात सोडावे
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । आचमनीयं समर्पयामि ।
 
									
				
											
	 
	गंध फुलाने वाहावे
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । करोद्वर्तनार्थे चंदनं समर्पयामि ।
 
									
				
											
	 
	तांबूल -
	विड्याची दोन पाने त्यावर सुपारी ठेवून देवीसमोर ठेवावी व त्यावर पळीभर पाणी सोडावे
 
									
				
											
	 
	एलालावंगकर्पूर - नागपत्रादिभिर्युतम् ।
	पूगीफलेन संयुक्तं तांबूलं प्रतिगृह्यताम् ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । मुखवासार्थे पूगीफल तांबूलं समर्पयामि
	 
	दक्षिणा - 
 
									
				
											
	देवीसमोर पानसुपारीवर दक्षिणाद्रव्य ठेवून त्यावर तुलसीदल, फूल ठेवून उजव्या हाताने पळीभर पाणी सोडावे
 
									
				
											
	 
	हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
	अनन्तपुण्यफलदमतः शांति प्रयच्छ मे ॥
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । सुवर्णपुष्पदक्षिणां समर्पयामि ॥
 
									
				
											
	देवीला यथाशक्य पक्व फळे अर्पण करावीत-  
	फलेन फलितं सर्व त्रैलोक्यं सचराचरम् ।
 
									
				
											
	तस्मात्फलप्रदानेन सफलाः स्युर्मनोरथाः ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । ऋतुलब्धानि फलानि समर्पयामि ।
 
									
				
											
	 
	कापूर आरती ओवाळावी-  
	ह्रत्स्थाज्ञानतमोनाशक्षमं भक्त्या समर्पितम् ।
 
									
				
											
	कर्पूरदीपममलं गृहाणं परमेश्वरि ।
	 
	देवीची आरती करावी. नंतर मंत्रपुष्पांजली वाहावी 
 
									
				
											
	मंत्रपुष्पांजलि - 'ॐ यज्ञेन यज्ञमयजन्त० पासून सभासद इति ।" पर्यंतचे मंत्र सर्वांनी यथाशक्य सुस्वर म्हणावेत व हातातील फुल एकेकाने देवीवर वाहावीत. त्यावेळी 
 
									
				
											
	 
	लक्ष्मीगायत्री मंत्र म्हणावा. 
	लक्ष्मीगायत्री - ॐ महालक्ष्मी च विद्महे, विष्णुपत्नी च धीमहि । तन्नो लक्ष्मी प्रचोदयात् ।
 
									
				
											
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । मंत्रपुष्पं समर्पयामि ।
	 
	प्रदक्षिणा-नमस्कार-प्रार्थना करण्यासाठी स्वतःभोवती एक प्रदक्षिणा घालावी व देवीला साष्टांग नमस्कार करावा- 
 
									
				
											
	यानि कानि च पापानि ब्रह्महत्यासमानि च ।
	तानि तानि विनश्यंति प्रदक्षिणपदे पदे ॥
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । प्रदक्षिणां समर्पयामि । नमस्करोमि ।
 
									
				
											
	 
	गंधाक्षता व फूल वाहावे व देवीला नमस्कार करावा-  
	श्रीमहालक्ष्मीसरस्वतीभ्यां नमः । छत्रं चामरं गीतं नृत्यं वाद्यमान्दोलनमित्यादि सर्वराजोपचारार्थे गंधपुष्पाक्षतान् समर्पयामि ।
 
									
				
											
	अनेन कृतपूजनेन श्रीमहालक्ष्मीसरस्वत्यौ प्रीयताम् ।
	 
	दौतीची पूजा 
	हात जोडून नमस्कार करावा व ध्यानाचा श्लोक म्हणावा -
 
									
				
											
	सद्यच्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीम् ।
	घोरास्यां शिरसा स्रजं सुरुचिरमुन्मुक्तकेशावलिम् ।
 
									
				
											
	सृक्काऽसृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालंकृतिम् ।
	श्यामांगिं कृतमेखलां शवकरैर्देवी भजे कालिकाम् ॥१॥
 
									
				
											
	मषि त्वं लेखनीयुक्ता चित्रगुप्तशयस्थिता ।
	सदक्षरानां पात्रे च लेख्यं कुरु सदा मम ॥२॥
 
									
				
											
	या माया प्रकृतिः शक्तिश्चंडमुंडविमर्दिनी ।
	सा पूज्या सर्वदेवैश्च अस्माकं वरदा भव ॥३॥
 
									
				
											
	काल्यै नमः । ध्यानं समर्पयामि ।
	काल्यै नमः । आवाहनं समर्पयामि ।
	 
	सर्वोपचार - दौतीवर थोड्या गंधाक्षता, हळदकुंकू व लाल फूल वाहावे. - 
 
									
				
											
	ॐ काल्यै नमः । ॐ कपालिन्यै नमः । ॐ फुल्लायै नमः । ॐ कुरुकुलायै नमः । ॐ विरोधिन्यै नमः । ॐ विप्रचितायै नमः । ॐ उग्रप्रदत्तायै नमः । ॐ नीलायै नमः । ॐ धनायै नमः । ॐ बलाकायै नमः । ॐ मात्रायै नमः । ॐ मुद्रायै नमः । ॐ महाकाल्यै नमः । सर्वोपचारार्थे गंधाक्षतान् हरिद्राकुंकुमं पुष्पं च समर्पयामि ।
 
									
				
											
	 
	प्रार्थना - 
	या कालिका रोगहरा सुवंद्या । वश्यानुकूलैर्मदनातुरैश्च ॥
	जनैर्जनानां भयहारिणी च । सा देवमाता मयि सौख्यदात्री ॥
 
									
				
											
	 
	लेखणी पूजा 
	ध्यान - लेखणी, टाक, झरणी यांचे सरस्वतीरूपांत ध्यान करावे
	शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम्
 
									
				
											
	वीणापुस्तकधारिणीमभयदां जाड्यांधकारापहाम् ।
	हस्ते स्फटिकमालिकां विदधती पद्मासने संस्थिताम् ।
 
									
				
											
	वंदे त्वां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
	कृष्णानने द्विजिव्हे च चित्रगुप्तकरस्थिते ।
 
									
				
											
	सदक्षराणा पात्रे च लेख्यं कुरु सदा मम ॥
	लेखन्यै नमः । ध्यानं समर्पयामि ।
	 
	सर्वोपचार - लेखणीवर गंधाक्षता, हळदकुंकू व लाल फूल वाहावे. - 
 
									
				
											
	वीणापुस्तकधारिण्यै नमः ।
	सर्वोपचारार्थे गंधाक्षतान् हरिद्राकुंकुमं पुष्पं च समर्पयामि ।
 
									
				
											
	 
	लेखणीला एकदा अक्षता वाहून, नमस्कार करावा- 
	ॐ वाचिन्यै नमः । ॐ वाग्वादिन्यै नमः । ॐ अजितायै नमः ।
 
									
				
											
	ॐ विष्णुमायायै नमः । ॐ हिंगुलायै नमः । ॐ यज्ञविद्यायै नमः ।
	ॐ सिद्धविद्यायै नमः । ॐ प्रज्ञायै नमः । ॐ पद्मावत्यै नमः ।
 
									
				
											
	ॐ भुवनैश्वर्यै नमः । ॐ लेखन्यै नमः । ॐ सरस्वत्यै नमः ।
	ॐ ब्रह्माण्यै नमः । ॐ भारत्यै नमः । ॐ गिरे नमः । ॐ वाचे नमः ।
 
									
				
											
	ॐ वाण्यै नमः । ॐ हंसगमनायै नमः । ॐ पद्महस्तायै नमः ।
	ॐ शारदायै नमः ।
	 
	प्रार्थना - नमस्कार करावा 
 
									
				
											
	तरुणशकलमिन्दोर्बिभ्रती शुक्लकांतिः । कुचभरनमितांगी सन्निषण्णा सिताब्जे ।
	निजकरकमलोद्यल्लेखनी पुस्तकश्रीः । सकलविभवसिद्ध्यै पातु वाग्देवता माम् ॥
 
									
				
											
	प्रज्ञारूपायै लेखन्यै नमः प्रार्थना समर्पयामि ।
	 
	कुबेर पूजा 
	ताम्हनात किंवा केळीच्या पानावर ठेवलेल्या चांदीच्या नाण्यांची, दागिन्यांची, नोटांची धनपति कुबेर म्हणून पूजा करावी. संपत्तीवर गंधाक्षता व फूल वाहावे. नमस्कार करावा.
 
									
				
											
	ॐ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
	भवंतु त्वत्प्रसादान्मे धनधान्यादिसंपदः ॥
	ॐ द्रव्यनिधिस्थान-कुबेराय नमः । ध्यान-आवाहनादिसकलपूजार्थे गंधाक्षतपुष्पाणि समर्पयामि ।
 
									
				
											
	 
	तुला पूजा 
	तराजू व वजने-मापे यांची पूजा
	तराजू व वजने-मापे यांवर लाल गंध, अक्षता, हळदकुंकू व फुले वाहावीत -
 
									
				
											
	नमस्ते सर्व देवांना शक्तित्वे सत्यमाश्रिता ।
	साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिना ।
 
									
				
											
	तुलायै नमः । सकलपूजार्थे गंधाक्षतपुष्पाणि हरिद्राकुंकुमं च समर्पयामि ।
	 
	दीप पूजा 
 
									
				
											
	दिव्यांच्या सजावटीला गंधपुष्प, अक्षता व हळदकुंकू वाहून नमस्कार करावा -
	भो दीप ब्रह्मरूपस्त्वमन्धकारनिवारक ।
 
									
				
											
	इमां मया क्रुता पूजां गृह्णन् तेजः प्रवर्तय ॥
	दीपावलिं मया दत्तां गृहाण त्वं सुरेश्वरि ।
 
									
				
											
	आरार्तिक्यप्रदानेन ज्ञानदृष्टिप्रदा भव ॥
	अग्निज्योती रविः ज्योतिश्चन्द्रज्योतिस्तथैव च ।
 
									
				
											
	उत्तमः सर्वतेजस्सु दीपोऽयं प्रतिगृह्यताम् ॥
	दीपावल्यै नमः । सकलपूजार्थे गंधाक्षतान् पुष्पं हरिद्राकुंकुमं च समर्पयामि ।
 
									
				
											
	 
	प्रार्थना - महालक्ष्मी -महासरस्वती यांची प्रार्थना उभे राहून हात जोडून करावी 
 
									
				
											
	नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये ।
	गतिर्या त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥१॥
 
									
				
											
	विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे ।
	महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥२॥
 
									
				
											
	वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
	सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥३॥
 
									
				
											
	या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता ।
	संवत्सरप्रिया या च सा ममास्तु सुमंगलम् ॥४॥
 
									
				
											
	माता त्वं सर्वभूतानां देवाना सृष्टिसंभवा ।
	आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥५॥
 
									
				
											
	दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके ।
	नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥६॥
 
									
				
											
	शंखचक्रगदाहस्ते शुभ्रवर्णे शुभानने ।
	मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥७॥
 
									
				
											
	नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि ।
	सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥८॥
 
									
				
											
	धनं धान्यं धरां हर्म्यं कीर्तिमायुर्यशः श्रियः ।
	तुरगान्दन्तिनः पुत्रान्महालक्ष्मि प्रयच्छ मे ॥९॥
 
									
				
											
	यन्मया वांछितं देवि तत्सर्वं सफलं कुरु ।
	न बाध्यतां कुकर्माणि संकटान्मे निवारय ॥१०॥
 
									
				
											
	न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् ।
	सर्वं तदस्तु संपूर्णं त्वत्प्रसादान्महेश्वरि ॥११॥
 
									
				
											
	 
	आवाहनं न जानामि न जानामि तवार्चनम् । पूजां चैव जानमि क्षम्यतां परमेश्वरि ॥१॥
	गतं पापं गत दुःखं गतं दारिद्यमेव च । आगता सुखसंपत्तिः पुण्याच्च तव दर्शनात् ॥२॥
 
									
				
											
	रूपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान्देहि धनं देहि सर्वकांमाश्च देहि मे ॥३॥
	अपराधसहस्त्रं च क्रियतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥४॥
 
									
				
											
	यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं संपूर्णता याति सद्यो वंदे तमच्युतम् ॥५॥
 
									
				
											
	मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्कृतं तु मया देवि परिपूर्णम् तदस्तु मे ॥६॥
 
									
				
											
	पूजेच्या आरंभी दिलेल्याप्रमाणे दोनदा आचमन करावे. एक एक पळी पाणी उजव्या हाताने प्राशन करावे.
 
									
				
											
	ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।
	एक पळी पाणी उजव्या हाताने ताम्हनात सोडावे-
 
									
				
											
	ॐ गोविंदाय नमः ।
	ॐ विष्णवे नमः ।
	ॐ मधुसूदनाय नमः ।
	ॐ त्रिविक्रमाय नमः ।
	ॐ वामनाय नमः ।
 
									
				
											
	ॐ श्रीधराय नमः ।
	ॐ ह्रषीकेशाय नमः ।
	ॐ पद्मनाभाय नमः ।
	ॐ दामोदराय नमः ।
	ॐ संकर्षणाय नमः ।
 
									
				
											
	ॐ वासुदेवाय नमः ।
	ॐ प्रद्युम्नाय नमः ।
	ॐ अनिरुद्धाय नमः ।
	ॐ पुरुषोत्तमाय नमः ।
 
									
				
											
	ॐ अधोक्षजाय नमः ।
	ॐ नारसिंहाय नमः ।
	ॐ अच्युताय नमः ।
	ॐ जनार्दनाय नमः ।
	ॐ उपेन्द्राय नमः ।
 
									
				
											
	ॐ हरये नमः ।
	ॐ श्रीकृष्णाय नमः ।
	 
	यानंतर प्राणायाम करावा - 
	अनेन यथाज्ञानेन यथामिलित उपचारद्रव्यैर्मया कृतषोडशोपचार - पूजनेन भगवत्यः श्रीमहालक्ष्मी - सरस्वत्यादिदेवताः प्रीयन्ताम् न मम ।
 
									
				
											
	ॐ तत्सन्महालक्ष्म्यै समर्पणमस्तु ॥
	पळीभर पाणी उजव्या हातावरून ताम्हनात सोडावे व पूजकाने नमस्कार करावा.
 
									
				
											
	 
	ब्राह्मण पूजा 
	पूजकाने गंधाक्षता फूल, विडा, दक्षिणा व नारळ पुरोहिताला अर्पण करून नमस्कार करावा -
 
									
				
											
	नमोऽस्त्वनंताय सहस्रमूर्तये । सहस्रपादाक्षिशिरोरुबाहवे ॥
	सहस्रनाम्ने पुरुषाय शाश्वते । सहस्रकोटियुगधारिणे नमः ।
 
									
				
											
	 
	पुरोहिताने आशिर्वाद द्यावा- 
	दीर्घमायुः श्रेयः शांतिः पुष्टिश्चास्तु । शुभं भवतु ।
 
									
				
											
	 
	पूजा झाल्यावर फटाके वाजवावेत नंतर सर्वांना प्रसाद, पानसुपारी, अत्तर, गुलाबपाणी, शीत किंवा उष्ण पेये यथाशक्ती देऊन संतुष्ट करावे. रात्री यथाशक्ती जागर करून करमणुकीचे कार्यक्रम करावेत.
 
									
				
											
	रात्री निजण्यापूर्वी (सुपारीवर) गणपतीवर गंधाक्षता व फूल वाहावे -
	यांतु देवगणा सर्वे पूजामादाय मामकीम् ।
 
									
				
											
	इष्टकाम-प्रसिद्ध्यर्थं पुनरागमनाय च ॥
	 
	अशा प्रकारे गणपतीचे विसर्जन करावे. इतर देवतांचे, देवीचे व वह्या तराजू, इत्यादींचे विसर्जन नाही. दुसर्या दिवशी सकाळी पूजा साहित्य आवरावे. निर्माल्य मोठ्या जलाशयात टाकावे. पूजेची उपकरणी पुन्हा घरात जागी ठेवावी. मूर्ती, तसबिरी घरात होत्या तेथे ठेवाव्यात. ब्राह्मणाला तांदूळ, वस्त्र, फळे, दक्षिणा, लोकांनी अर्पण केलेले द्रव्य आदि जे योग्य ते द्यावे. धन, नाणी, दागिने आदि काळजीपूर्वक उचलून जागच्या जागी व्यवस्थित ठेवावेत.
 
									
				
											
	 
	सूचना - रात्री देवीला निद्रा घेण्यासाठी एका पाटावर रांगोळीने कमलाकृती काढावी. हळदकुंकू भरावे, मूर्ती तेथे ठेवावी व देवीने तेथे निद्रा घ्यावी अशी मनोमन प्रार्थना करावी.
 
									
				
											
	 
	केवळ श्रीमहागणपतये नमः व श्रीमहालक्ष्मीसरस्वतीभ्यां नमः ।
	अशा नाममंत्रानीही हा पूजाविधी करता येतो. स्वतः पूजा करताना त्याचा उपयोग होईल.
 
									
				
											
									
  
	
	
   
	
   
	
		
		
		 
		 
				
		
		
				
			
				
						अॅपमध्ये पहा x