लघु राघवेन्द्र स्तोत्र

शुक्रवार, 12 एप्रिल 2024 (22:54 IST)
पूज्याय राघवेंद्राय सत्यधर्मरताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥१॥
दुर्वादिध्वांतरवये वैष्णवींदीवरींदवे । नमो श्री राघवेंद्रगुरवे नमोऽत्यंतदयाळुवे ॥२॥
श्रीसुधींद्राब्धिसंभूतान् राघवेंद्रकलानिधीन् । सेवे सज्ञानसौख्यार्थं संतापत्रय शांतये ॥३॥
अघं द्रावयते यस्माद्वेंकारो वाञ्छितप्रदः । राघवेंद्रयतिस्तस्माल्लोके ख्यातो भविष्यति ॥४॥
व्यासेन व्याप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः । प्रत्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ॥५॥
मौनीशव्यासराजादुदित किसलयः पुष्टितोऽयं जयेंद्राद् । अद्य श्री राघवेंद्राद्विलसति फलितो मध्वसिद्धांतशाखी ॥६॥
इति श्री लघुराघवेंद्रस्तुतिः संपूर्णम्
॥भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ॥

वेबदुनिया वर वाचा

संबंधित माहिती