श्री मल्हारी माहात्म्य अध्याय १४ वा
 
	
		
			 
										    		शुक्रवार,  6 डिसेंबर 2024 (13:40 IST)
	    		     
	 
 
				
											सनत्कुमार उवाच ॥
	अथतुष्टोमहादेवोमणेर्भक्त्याप्रसन्नधी: ॥ भ्रातातस्येतिकृपयामल्लंरक्षितुमिच्छति ॥१॥
	उवाचविष्णंदेवेशंमल्लमाज्ञामयेतिच ॥ तंगत्वाब्रूहिपातालंयाहिशेषैर्जनैवृत: ॥२॥
	भवंतुसर्वेमुनय:स्वाश्रमेऽध्ययनोत्सवा: ॥ प्रभवंतुसुरा:क्ष्मायांप्रतिमापूजनानिच ॥३॥
	संतुयज्ञक्रियाविप्रानिर्व्याकुलितमानसा: ॥ दीव्यंतुसर्वेराजान:पालयंतुमहीतलम् ॥४॥
	यज्ञभागभुजोदेवा:संतुत्रिदिववासिन: ॥ नोचेत्वामधुनायुद्धेभैरवोऽयंहनिष्यति ॥५॥
	इतिशंभोर्वच:श्रुत्वादैत्यराजंजगामस: ॥ एकाकीगजमारुढोविशस्त्र:शांतमूर्तिमान् ॥६॥
	उवाचतंमहादैत्यंमल्लंमल्लेनपूजित: ॥ विष्णुरुवाच ॥ नीतारणेक्षयंदैत्याबहवस्तेतथाबलम् ॥७॥
	अन्येऽपिभ्रातर:पुत्रा:सगोत्रामित्रबांधवा: ॥ शालका:श्वशुरा:क्रूरा:सेवकाहृदयंगमा: ॥८॥
	प्रमत्तादंतिन:प्रौढावाजिनश्चमनोजवा: ॥ अनर्घ्यरत्नघटिताशकटारथिभि:सह ॥९॥
	पदातयोप्यसंख्येयाभ्राताचप्राणवल्लभ: ॥ त्वयाघातयितायुद्धेदुर्मदांधेनमल्लरे ॥१०॥
	इदानींशरणंगत्वादेवंमार्तंडभैरवम् ॥ शीघ्रंरसातलंयाहिशेषैर्दैत्यै:परिवृत्त: ॥११॥
	प्राणानवनिजान्मल्लक्रोधीमार्तंडभैरव: ॥ कल्पांतकेलिरसिकस्तेनयुद्धुंनचार्हसि ॥१२॥
	तस्यक्रोधानलेदैत्यमातेदेहोहुतिर्भवेत् ॥ प्रत्ययेपिचसंजातेमापुनर्विषभक्षणम् ॥१३॥
	प्रर्हादस्यकुलोत्पन्नस्तस्मात्त्वांयोजयाम्यहम् ॥ हितायकृपयामल्लमद्वच:शृणुसर्वथा ॥१४॥
	मल्लासुर उवाच ॥
	भगवंस्त्वामहंयाचेतन्मेदेहिप्रसादत: ॥ स्थातव्यमस्मिन्भवतावद्योत्स्याम्यहंक्षणम् ॥१५॥
	तत्सैन्यंसविवंक्त्रेजानीहिपतितंमम ॥ त्वांरक्षामियत:पूज्य:पूर्वजानांगदाधरम् ॥१६॥
	स्थित्वास्यशिखरेतुंगेयुद्धंपश्यममेशितु: ॥ शंभुनातद्गणैर्वापिभ्रातासैन्यसमावृत: ॥१७॥
	गिलितस्त्वंक्कमृगयेप्रज्वलज्जठरानल: ॥ निदार्यजठराण्येषांतद्रक्ततटिनीषुच ॥१८॥
	नावगाहेभृशंयावत्तावद्देहोनशाम्यति ॥ बुभुक्षितानिशस्त्राणिदेवशोणितपानिमे ॥१९॥
	तृप्तिंनयामिपरमांनयावज्जीवितेनकिम् ॥ सुरदेहोच्छलद्रक्ताबिंदुसिक्तमिवांबरम् ॥२०॥
	यावन्नकुर्वेगोविंदसुखंतावल्लभेकथम् ॥ भैरवश्चगणास्तस्यकिंयोत्स्यंतिमयाहरे ॥२१॥
	तृणानिपावकेनैवशुष्काणिबलवत्यपि ॥ अद्यनिस्त्रिदश:स्वर्ग:पृथ्वीनिर्मानुषापिच ॥२२॥
	रसातलमनागंचक्रुद्धेमयिसुरांतके ॥ दंष्ट्राचर्वणनिर्घोषंनिर्जरान्मयिखादति ॥२३॥
	भ्रातृशोकज्वलच्चितेनालंपानायसागर: ॥ श्रीनारायण उवाच ॥ रेम्ल्लश्रृणुमेमंत्रंवैतसींवृत्तिमाश्रय ॥२४॥
	पतंगवृत्तौमरणंनीतिदोषास्पदंवृथा ॥ मल्लासुर उवाच ॥ निजप्राणभयात्केचित्सत्यंमुंचंतियेजना: ॥२५॥
	पच्यंतेकुंभिपाकेषुनरकेषुसमा:शतम् ॥ इत्याद्यनेकशपथान्कथयामासदैत्यराट् ॥२६॥
	शूराणांतृणवत्प्राणा:कृतनिश्चयिनांरणे ॥२७॥
	इतिश्रीब्रह्मांडपुराणेदैत्याभिगमनंनामचतुर्दशोऽध्याय: ॥१४॥
