हे स्त्रोत म्हणून करा देवी सरस्वतीची आराधना

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकराया श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता
सामां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
 
शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ 
 
सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् । देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना: ॥ 
 
शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌ वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥
 
पातु नो निकषग्रावा मतिहेम्न: सरस्वती । प्राज्ञेतरपरिच्छेदं वचसैव करोति या।।
 
सरस्वति महाभागे विद्ये कमललोचने। विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तुते।। 
 
सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नम:। वेद वेदान्त वेदांग विद्यास्थानेभ्य एव च।।
 
सरस्वति महाभागे विद्ये कमललोचने। विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते।।
 
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः। एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति।। 
 
आशासु राशी भवदंगवल्लि भासैव दासीकृत- दुग्धसिन्धुम् | मन्दस्मितैर्निन्दित- शारदेन्दुं वन्देऽरविन्दासन- सुन्दरि त्वाम् ।। 
 
वीणाधरे विपुल मंगल दान शीले भक्तार्तिनाशिनी विरंचि हरीशवद्ये। कीर्तिप्रदेऽखिल मनोरथदे महार्हे विद्या प्रदायिनी सरस्वती नौमि नित्यं।। 
 
श्वेताब्जपूर्ण-विमलासन-संस्थिते हे. श्वेताम्बरावृतमनोहरमंजुगात्रे । उद्यन्मनोज्ञ-सितपंकजमंजुलास्ये. विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥
 
मातस्त्वदीयपदपंकजभक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय। ते    निर्जरत्वमिह   यान्ति   कलेवरेण् भूवह्निवायुगगनाम्बुविनिर्मितेन ॥
 
मोहान्धकारभरिते हृदये मदीये. मात: सदैव कुरु वासमुदारभावे। स्वीयाखिलावयवनिर्मलसुप्रलाभि: शीघ्रं विनाशय मनोगतमन्धकारम्।।
 
ब्रह्मा  जगत् सृजति  पालयतीन्दिरेश: शम्भुर्विनाशयति  देवि  तव  प्रभावै:। न  स्यात्कृपा  यदि  तव  प्रकटप्रभावे न स्यु: कथंचिदपि ते निजकार्यदक्षा:।।
 
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति:। एताभि: पाहि  तनुभिरष्टाभिर्मां सरस्वति।।
 
सरस्वत्यै नमो नित्यं भद्रकाल्यै  नमो  नम:। वेदवेदान्तवेदांगविद्यास्थानेभ्य    एव   च।।
 
सरस्वति    महाभागे   विद्ये   कमललोचने। विद्यारूपे विशालाक्षि विद्यां देहि नमोSस्तु ते।।
 
यदक्षरं   पदं   भ्रष्टं  मात्राहीनं   च   यद्भवेत्। तत्सर्वं   क्षम्यतां  देवि   प्रसीद  परमेश्वरि।।

वेबदुनिया वर वाचा

संबंधित माहिती