एकश्लोकी मल्हारी माहात्म्य

एकश्लोकी मल्हारी माहात्म्य
पूर्वं धर्मसुतास्तपोवनगता मल्लेन संतर्जिता
जिष्णुंविष्णुमतीत्य शंभुमभजन् तेनावतीर्य क्षितौ 
तत्रोल्का मुखमुख्य दैत्य निवहं हत्वामणिं मल्लकं
देवः प्रेमपुरेSर्थीतोSवतु वसन् लिङ्गं द्वयात्माSर्थदः ।।
 
मल्हारी षडःन्यास
ॐ मल्लारये अंगुष्ठाभ्यां नमः ।।
ॐ म्हाळसानाथाय तर्जनीभ्यां नमः ।। 
ॐ मेंग नाथाय मध्यमाभ्यां नमः ।।
ॐ महिपतये अनामिकाभ्यां नमः ।।
ॐ मैराळाय कनिष्ठाभ्यां नमः ।। 
ॐ खड्गराजाय करतलपृष्ठाभ्यां नमः ।।
 
मल्हारी ध्यान
ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हाळसा भूषितांकम ।
श्वेताश्वम् खडःग हस्तं विबुधबुधगणै सेव्यमानं कृतार्थे ।
युक्तांघ्रि दैत्यमुन्ध्री डमरु विलसितं नैशचूर्णाभिरामम ।
नित्यं भक्तेषु तुष्टं श्वगण परिवृत्तं नित्यमोङ्काररूपम् ।।
 
श्रीमल्हारि म्हाळसाकांत प्रातःस्मरणं
प्रातःस्मरामि भावभीतिहरं सुरेशं ।
मल्हारिमिन्द्रकमलानन विश्ववंद्यम् ।
श्रीम्हाळसावदन शोभितवामभागं ।
मल्हारिदेवमनघं पुरुषं वसन्तम् ।। १ ।।
प्रातर्भजामि मणिमल्लजरुंडमालं ।
माणिक्यदीप्ति शरदोज्वलदन्तपंक्तिम् ।
रत्नैर्महामुगुटमण्डितमष्टमूर्तिम् ।
सन्तप्तहेमनिभगौर शरीरपुष्टम् ।। २ ।।
प्रातर्नमामि फ़णिकज्जल मुक्तदीपम् ।
चन्द्रार्ककुण्डल सुशोभित कर्णयुग्मम् ।
सत्पात्र खड्ग डमरूच त्रिशूल हस्तं ।
खण्डेन्दुशेखर निभं शशिसूर्यनेत्रम् ।। ३ ।।
इदं पुण्यमयं स्तोत्रं मल्हारेर्यपठेन्नरः ।
प्रातः प्रातः समुत्थाय सर्वत्र विजयी भवेत् ।। ४ ।।
।। इति श्रीमल्हारि म्हाळसाकांत प्रातःस्मरणं ।।

वेबदुनिया वर वाचा

संबंधित माहिती