गुरूवार, 17 एप्रिल 2025 (06:01 IST)
श्री गुरुदत्ताष्टक
इंदुकोटितेज-करुणासिंधु-भक्तवत्सलम् ।
नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् ।
गंधमाल्यअक्षतादिवृंददेववंदितम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥१
मोहपाशअंधकारछायदूरभास्करम् ।
आयताक्ष, पाहिश्रियावल्लभेशनायकम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् ।
वंदयामिनारसिंह सरस्वतीश पाहि माम् ॥२
चित्तजादिवर्गषट्कमत्तवारणांकुशम् ।
तत्त्वसारशोभितात्मदत्त- श्रियावल्लभम् ।
उत्तमावतार-भूतकर्तृ-भक्तवत्सलम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥३
व्योमवायुतेज-आपभूमिकर्तृमीश्वरम् ।कामक्रोधमोहरहितसोमसूर्यलोचनम् ।
कामितार्थदातृभक्तकामधेनु-श्रीगुरुम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥४
पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् ।
चंडुदुरितखंडनार्थ -दंडधारि-श्रीगुरुम् ।
मंडलीकमौलि-मार्तंडभासिताननं ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥५
वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् ।
नादबिंदुकलातीत-कल्पपादसेव्ययम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् ।
वंदयामिनारसिंह सरस्वतीश पाहि माम् ॥६
अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम ।कृष्णावेणितीरवासपंचनदीसंगमम् ।
कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥७
नारसिंहसरस्वती-नामअष्टमौक्तिकम् ।हारकृत्यशारदेनगंगाधर आत्मजम् ।
धारणीकदेवदीक्षगुरुमूर्तितोषितम् ।परमात्मानंदश्रियापुत्रपौत्रदायकम् ॥८
नारसिंहसरस्वतीय-अष्टकं च यः पठेत् ।घोरसंसारसिंधुतारणाख्यसाधनम् ।
सारज्ञानदीर्घआयुरारोग्यादिसंपदम् ।चारुवर्गकाम्यलाभ,वारंवारं यज्जपेत ॥९
इति श्री गुरुप्रार्थनाष्टकं संपूर्णं